||Devi Mahatmyam||

|| Devi Sapta Sati||

||Chapter 11||


||om tat sat||

Select text in Devanagari Kannada Gujarati English

श्री श्रीचण्डिका ध्यानमु
याचण्डी मधुकैट बाधिदलनी या माहीषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्दमथनी या रक्त बीजाशनी।
शक्तिः शुम्भनिशुम्भदैत्यदलनी यासिद्धिदात्री परा
सा देवी नवकोटि मूर्ति सहिता मांपातु विश्वेश्वरी॥
॥ओम् तत् सत्॥
=============
नारायणी स्तोत्रमु

ऋषिरुवाच

देव्याहते तत्र महासुरेन्द्रेः
इन्द्राः सुरा वह्निपुरोगमास्ताम्।
कात्यायनीं तुष्टुवुरिष्टुलाभात्
विकासिवक्त्राब्ज विकासिताशाः॥1||

देवी प्रसन्नार्ति प्रसीद
प्रसीदमातर्जगतोभिलस्य।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य॥2||

अधारभूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि।
अपां स्वरूप स्थितया त्वयैतत्
आप्यायते कृत्स्नम् अलङ्घ्य् वीर्ये॥3||

त्वं वैष्णवीशक्तिरनन्त वीर्या
विश्वस्य बीजं परमासि माया।
सम्मोहितं देवी समस्तमेत
त्त्वं वै प्रसन्नाभुविमुक्ति हेतुः॥4||

विद्याः समस्ताः तव देवि भेदाः
स्त्रियःसमस्ताः सकलाजगत्सु।
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिःस्तव्यपरापरोक्तिः॥5||

सर्वभूता यदादेवी भुक्तिमुक्ति प्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः॥6||

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्तुते।
स्वर्गापवर्गदे देवी नारायणि नमोऽस्तुते ॥7||

कलाकाष्ठादि रूपेण परिणामप्रदायिनी।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तुते ॥8||

सर्वमांगळमांगळ्ये शिवे सर्वार्थसाधके ।
शरण्येत्रयम्बके गौरी नारायणि नमोऽस्तुते ॥9||

सृष्ठि स्थिति विनाशानां शक्तिभूते सनातनी।
गुणाश्रये गुणमये नारायणि नमोऽस्तुते ॥10||

शरणागत दीनार्त परित्राण परायणे।
सर्वस्यार्ति हरे देवी नारायणि नमोऽस्तुते ॥11||

हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी।
कौशाम्भः क्षरिके देवी नारायणि नमोऽस्तुते ॥12||

त्रिशूल चन्द्राहि धरे महावृषभवासिनि।
माहेश्वरी स्वरूपेण नारायणि नमोऽस्तुते ॥13||

मयूर कुक्कुटवृते महाशक्ति धरेऽनघे।
कौमारी रूपसंस्थाने नारायणि नमोऽस्तुते ॥14||

शंखचक्रगदा शारङ्ग गृहीत परमायुधे।
प्रसीद वैष्णवी रूपे नारायणि नमोऽस्तुते ॥15||

गृहीतोग्र महाचक्रे दंष्ट्रोद्धृत वसुंधरे।
वराहरूपिणि शिवे नारायणि नमोऽस्तुते ॥16||

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे।
तैलोक्यत्राण सहिते नारायणि नमोऽस्तुते ॥17||

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।
वृत प्राणहरे चैन्द्रि नारायणि नमोऽस्तुते ॥18||

शिवदूती स्वरूपेण हत दैत्य महाबले।
घोररूपे महारावे नारायणि नमोऽस्तुते ॥19||

दंष्ट्राकराळवदने शिरोमालाविभूषणे।
चामुण्डे मुण्डमथने नारायणि नमोऽस्तुते ॥20||

लक्ष्मी लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे।
महारात्रि महामाये नारायणि नमोऽस्तुते ॥21||

मेधे सरस्वति वरे भूति बाभ्रवि तामसि।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥22||

सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते।
भयेभ्यः त्राहि नो देवी दुर्गे देवी नमोऽस्तुते ॥23||

एतत्ते वदनं सौम्यं लोचनत्रय भूषितम्।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तुते ॥24||

ज्वालाकराळ मत्युग्रम् अशेषासुरसूदनम्।
त्रिशूलं पातु नो भीतेः भद्रकाळि नमोऽस्तुते ॥25||

हिनस्ति दैत्य तेजांसि स्वनेनापूर्य या जगत्।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव॥26||

असुरासृग्वसापंक चर्चितस्ते करोज्ज्वल।
शुभाय खड्गो भवतु चण्डिके त्वां नतावयम्॥27||

रोगानशेषानपहंसि तुष्टा
रुष्टातु कामान् सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥28||

एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम्।
रूपैरनेकैः बहुधात्ममूर्तिम्
कृत्वाम्बिके तत्प्रकरोति कान्या॥29||

विद्यासु शास्त्रेषु विवेकदीपे
ष्वाद्येषुवाक्येषु च कात्वदन्या।
ममत्वगर्तेऽति महान्धकारे
विभ्रामयत्ये तदतीव विश्वम्॥30||

रक्षांसि यत्रोग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र।
दावानलो यत्र तथाब्धिमध्ये
तत्रास्थिता त्वं परिपासि विश्वम्॥31||

विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम्।
विश्वेशवन्ध्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः॥32||

देवी प्रसीद परिपालयनोऽरि भीतेः
नित्यं यथासुरवधात् अधुनैव सद्यः।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पात पाक जनितांश्च महोपसर्गान्॥33||

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि।
त्रैलोक्यवासिनामीड्ये लोकानां वरदाभव॥34||

देव्युवाच॥

वरदाहं सुरगणा वरं यन्मनसेच्छथ।
तं वृणुध्वं प्रयच्छामि जगताम् उपकारकम्॥36||

देवावूचुः॥

सर्वभाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वया कार्यं अस्मद् वैरि विनाशनम्॥37||

देव्युवाच॥

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे।
शुम्भोनिशुम्भश्चैवान्या वुत्पत्स्येते महासुरौ॥38||

नन्दगोपगृहेजाता यशोदागर्भसम्भवा।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी॥39||

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान्॥40||

भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्ता दन्ता भविष्यन्ति दाडिमी कुसुमोपमाः॥41||

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्॥42||

भूयश्च शतवार्षिक्याम् अनावृष्ट्यामनम्भसि।
मुनिभिः संस्तुता भूमौ सम्भविष्याम् अयोनिजा॥43||

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन्।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥44||

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः।
भरिष्यामि सुराः शाकैः आवृष्टेः प्राणधारकैः॥45||

शाकम्बरीति विख्यातिं तदा यास्याम्यहं भुवि।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्॥46||

दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति।
पुनश्छाहं यदा भीमं रूपं कृत्वा हिमाचले॥47||

रक्षांसि भक्षययिष्यामि मुनीनां त्राणकारणात् ।
तदा मां मुनयः सर्वे स्तोष्यन्त्या नम्रमूर्तयः॥48||

भीमादेवीति विख्यातं तन्मे नाम भविष्यति।
यदारुणाख्यः त्रैलोक्ये महाभाधां करिष्यति॥49||

तदाहं भ्रामरं रूपं कृत्वा संख्येयषट्पदम्।
तैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्॥50||

भ्रामरीति च मां लोकाः तदा स्तोष्यन्ति सर्वतः।
इत्थं यदा यदा बाधा दानवोद्था भविष्यति॥51||

तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम्॥52||

इति श्रीमार्कंडेयपुराणे सावर्णिके मन्वंतरे
देवी माहात्म्ये एकादशोध्याये नारायणि स्तुतिः॥
॥ओम् तत् सत्॥
++++++++++++++++++++++++++++++++++++++++++++++

updated 27 09 2022 06 30

||Devi Mahatmyam|| || Devi Sapta Sati|| ||Chapter 11||